shabd roop 1602

दातृ शब्द के रूप (Datra Shabd Roop In Sanskrit)– भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

दातृ शब्द के रूप – (Datra Shabd Roop In Sanskrit) विभक्तिएकवचनद्विवचनबहुवचनप्रथमादातादातारौदातारःद्वितीयादातारम्दातारौदातृन्तृतीयादात्रादातृभ्याम्दातभिःचतुर्थीदात्रेदातृभ्याम्दातृभ्यःपञ्चमीदातुःदातृभ्याम्दातृभ्यःषष्ठीदातुःदात्रोःदातृणाम्सप्तमीदातरिदात्रोःदातृषुसम्बोधनहे दातः ! हे दातारौ ! हे दातारः !

ग्लौ शब्द रूप [संस्कृत में] (Glau shabd roop in sanskrit) –

ग्लौ शब्द के रूप संस्कृत में - विभक्तिएकवचनद्विवचनबहुवचनप्रथमाग्लौःग्लावौग्लावःद्वितीयाग्लावम्ग्लावौग्लावःतृतीयाग्लावाःग्लौभ्याम्ग्लौभिःचतुर्थीग्लावेग्लौभ्याम्ग्लौभ्यःपञ्चमीग्लावःग्लौभ्याम्ग्लौभ्यःषष्ठीग्लावःग्लावोःग्लावांसप्तमीग्लाविग्लावोःग्लौषुसम्बोधनहे ग्लौः !हे ग्लावौ !हे ग्लावः !

नदी शब्द के रूप(Nadi Shabd Roop In Sanskrit) – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

नदी शब्द के रूप – (Nadi Shabd Roop In Sanskrit) विभक्तिएकवचनद्विवचनबहुवचनप्रथमानदीनद्यौनद्यःद्वितीयानदीम्नद्यौनदीःतृतीयानद्यानदीभ्याम्नदीभिःचतुर्थीनद्यैनदीभ्याम्नदीभ्यःपञ्चमीनद्याःनदीभ्याम्नदीभ्यःषष्ठीनद्याःनद्योःनदीनाम्सप्तमीनद्याम्नद्योःनदीषुसम्बोधनहे नदि! हे नद्यौ ! हे नद्यः!

सुधी शब्द के रूप (Sudhi Shabd Roop In Sanskrit)– भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

सुधी (बुद्धिमान, पण्डित) ईकारान्त पुंल्लिंग - विभक्तिएकवचनद्विवचनबहुवचनप्रथमासुधीःसुधियौसुधियःद्वितीयासुधियम्सुधियौसुधियःतृतीयासुधियासुधीभ्याम्सुधीभिःचतुर्थीसुधियेसुधीभ्याम्सुधीभ्यःपंचमीसुधियःसुधीभ्याम्सुधीभ्यःषष्ठीसुधिय:सुधियोःसुधियाम्सप्तमीसुधियिसुधियोःसुधीषुसम्बोधन हे सुधीः ! हे सुधियौ ! हे सुधियः !

साधु शब्द रूप Sadhu Shabd Roop

साधु शब्द रूप: साधु (मुनि) – उकारान्त पुंल्लिंग पद विभक्तिएकवचनद्विवचनबहुवचनप्रथमासाधुसाधूसाधवःद्वितीयासाधुम्साधूसाधून्तृतीयासाधुनासाधुभ्याम्साधुभिचतुर्थीसाधवेसाधुभ्याम्साधुभ्यपंचमीसाधो:साधुभ्याम्साधुभ्यषष्ठीसाधो:साध्वो:साधुनाम्सप्तमीसाधौसाध्वो:साधुषुसम्बोधनहे साधो ! हे साधू !हे साधवः !

गुरू शब्द के रूप (Guru Ke Shabd Roop In Sanskrit) – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

गुरू शब्द के रूप  विभक्तिएकवचनद्विवचनबहुवचनप्रथमागुरुःगुरूगुरवःद्वितीयागुरुम्गुरूगुरून्तृतीयागुरुणागुरुभ्याम्गुरुभिःचतुर्थीगुरवेगुरुभ्याम्गुरुभ्यःपंचमीगुरोःगुरुभ्याम्गुरुभ्यःषष्ठीगुरोःगुर्वोःगुरुणाम्सप्तमीगुरौगुर्वोःगुरुषुसम्बोधनहे गुरो ! हे गुरू ! हे गुरवः !

कवि शब्दरूप (Kavi Shabd Roop)

कवि शब्द रूप (kavi Shabd Roop in Sanskrit) विभक्तिएकवचनद्विवचनबहुवचनप्रथमाकविःकवीकवयःद्वितीयाकविम्कवीकवीन्तृतीयाकविनाकविभ्याम्कविभिःचतुर्थीकवयेकविभ्याम्कविभ्यःपंचमीकवेःकविभ्याम्कविभ्यःषष्ठीकवेःकव्योःकवीनाम्सप्तमीकवौकव्योःकविषुसम्बोधनहे कवे !हे कवी !हे कवयः !