सुधी शब्द के रूप (Sudhi Shabd Roop In Sanskrit)– भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

सुधी (बुद्धिमान, पण्डित) ईकारान्त पुंल्लिंग –

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासुधीःसुधियौसुधियः
द्वितीयासुधियम्सुधियौसुधियः
तृतीयासुधियासुधीभ्याम्सुधीभिः
चतुर्थीसुधियेसुधीभ्याम्सुधीभ्यः
पंचमीसुधियःसुधीभ्याम्सुधीभ्यः
षष्ठीसुधिय:सुधियोःसुधियाम्
सप्तमीसुधियिसुधियोःसुधीषु
सम्बोधन हे सुधीः ! हे सुधियौ ! हे सुधियः !

Leave a Comment