साधु शब्द रूप Sadhu Shabd Roop

साधु शब्द रूप: 
साधु (मुनि) – उकारान्त पुंल्लिंग पद

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासाधुसाधूसाधवः
द्वितीयासाधुम्साधूसाधून्
तृतीयासाधुनासाधुभ्याम्साधुभि
चतुर्थीसाधवेसाधुभ्याम्साधुभ्य
पंचमीसाधो:साधुभ्याम्साधुभ्य
षष्ठीसाधो:साध्वो:साधुनाम्
सप्तमीसाधौसाध्वो:साधुषु
सम्बोधनहे साधो ! हे साधू !हे साधवः !
See also  Article 44 in Hindi | Article 44 Of Indian Constitution