सखि शब्द के रूप (Sakhi Shabd Roop) –

सखि (सखा, मित्र) इकारान्त पुंल्लिंग

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासखासखायौसखायः
द्वितीयासखायम्सखायौसखीन्
तृतीयासख्यासखिभ्याम्सखिभि
चतुर्थीसख्येसखिभ्याम्सखिभ्यः
पंचमीसख्युःसखिभ्याम्सखिभ्यः
षष्ठीसख्युःसख्योःसखीनाम्
सप्तमीसखौसख्योःसखिषु
सम्बोधनहे सखे !हे सखायौ !हे सखायः !
See also  Article 39 in hindi | Article 39 Of Indian Constitution