वृक्ष शब्द रूप (Vriksh shabd roop in Sanskrit)

वृक्ष शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावृक्षःवृक्षौवृक्षाः
द्वितीयावृक्षम्वृक्षौवृक्षान्
तृतीयावृक्षेणवृक्षाभ्याम्वृक्षैः
चतुर्थीवृक्षायवृक्षाभ्याम्वृक्षेभ्यः
पंचमीवृक्षात्वृक्षाभ्याम्वृक्षेभ्यः
षष्ठीवृक्षस्यवृक्षयोःवृक्षाणाम्
सप्तमीवृक्षेवृक्षयोःवृक्षेषु
संबोधनहे वृक्ष!हे वृक्षौ!हे वृक्षाः!
See also  Bala Shabd Roop | Bala Shabd Roop in Sanskrit|बाला शब्द रूप