पितृ शब्द के रूप (Pitr Shabd Roop In Sanskrit) – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

पितृ शब्द के रूप – (Pitr Shabd Roop In Sanskrit)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापितापितरौपितरः
द्वितीयापितरम्पितरौपितृन्
तृतीयापित्रापितृभ्याम्पितृभिः
चतुर्थीपित्रेपितृभ्याम्पितृभ्यः
पंचमीपितुःपितृभ्याम्पितृभ्यः
षष्ठीपितुःपित्रोःपितॄणाम्
सप्तमीपितरिपित्रोःपितृषु
सम्बोधन हे पितः हे पितरौ हे पितरः
See also  Article 32 in hindi |Article 32 Of Indian Constitution