नदी शब्द के रूप(Nadi Shabd Roop In Sanskrit) – भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

नदी शब्द के रूप – (Nadi Shabd Roop In Sanskrit)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानदीनद्यौनद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पञ्चमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु
सम्बोधनहे नदि! हे नद्यौ ! हे नद्यः!

Leave a Comment