देव ( देवता ) शब्द के रूप ( Dev/Devata ke Shabd Roop ) –

देव ( देवता ) – देव शब्द अकारांत पुल्लिंग शब्द रूप है, सभी पुल्लिंग संज्ञाओं के शब्द रूप इस प्रकार ही बनाते है

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमादेवःदेवीदेवाः
द्वितीयादेवम्देवौदेवान्
तृतीयादेवेनदेवाभ्याम्देवैः
चतुर्थीदेवायदेवाभ्याम्देवेभ्यः
पंचमीदेवात्देवाभ्याम्देवेभ्यः
षष्ठीदेवस्यदेवयोःदेवानाम्
सप्तमीदेवेदेवयोःदेवेषु
सम्बोधनहे देव !हे देवौ !हे देव: !
See also  राम शब्द रुप -