दातृ शब्द के रूप (Datra Shabd Roop In Sanskrit)– भेद, चिह्न उदाहरण (संस्कृत व्याकरण)

दातृ शब्द के रूप – (Datra Shabd Roop In Sanskrit)

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमादातादातारौदातारः
द्वितीयादातारम्दातारौदातृन्
तृतीयादात्रादातृभ्याम्दातभिः
चतुर्थीदात्रेदातृभ्याम्दातृभ्यः
पञ्चमीदातुःदातृभ्याम्दातृभ्यः
षष्ठीदातुःदात्रोःदातृणाम्
सप्तमीदातरिदात्रोःदातृषु
सम्बोधनहे दातः ! हे दातारौ ! हे दातारः !
See also  10th Class Science Important Question