छात्र शब्द रूप – Chhatr shabd roop In sanskrit

छात्र शब्द रूप – Chhatra shabd roop In sanskrit

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाछात्र:छात्रौछात्रा:
द्वितीयाछात्रम्छात्रौछात्रान्
तृतीयाछात्रेन्छात्राभ्याम्छात्रै:
चतुर्थीछात्राय्छात्राभ्याम्छात्रेभ्य:
पंचमीछात्रात्छात्राभ्याम्छात्रेभ्य:
षष्ठीछात्रस्यछात्रयो:छात्रानाम्
सप्तमीछात्रेछात्रयो:छात्रेषु
संबोधनहे छात्र !हे छात्रौ !हे छात्रा !

Leave a Comment