ग्लौ शब्द रूप [संस्कृत में] (Glau shabd roop in sanskrit) –

ग्लौ शब्द के रूप संस्कृत में –

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाग्लौःग्लावौग्लावः
द्वितीयाग्लावम्ग्लावौग्लावः
तृतीयाग्लावाःग्लौभ्याम्ग्लौभिः
चतुर्थीग्लावेग्लौभ्याम्ग्लौभ्यः
पञ्चमीग्लावःग्लौभ्याम्ग्लौभ्यः
षष्ठीग्लावःग्लावोःग्लावां
सप्तमीग्लाविग्लावोःग्लौषु
सम्बोधनहे ग्लौः !हे ग्लावौ !हे ग्लावः !

Leave a Comment